Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 37
Previous - Next

Click here to hide the links to concordance

HYMN 37


indraH pUrbhidAtirad dAsamarkairvidadvasurdayamAno vishatrUn
brahmajUtastanvA vAvRdhAno bhUridAtra ApRNad rodasI ubhe
makhasya te taviSasya pra jUtimiyarmi vAcamamRtAya bhUSan
indra kSitInAmasi mAnuSINAM vishAM daivInAmuta pUrvayAvA
indro vRtramavRNocchardhanItiH pra mAyinAmaminAd varpaNItiH
ahan vyaMsamushadhag vaneSvAvirdhenA akRNod rAmyANAm
indraH svarSA janayannahAni jigAyoshigbhiH pRtanA abhiSTiH
prArocayan manave ketumahnAmavindajjyotirbRhateraNAya
indrastujo barhaNA A vivesha nRvad dadhAno naryA purUNi
acetayad dhiya imA jaritre premaM varNamatiracchukramAsAm
maho mahAni panayantyasyendrasya karma sukRtA purUNi
vRjanena vRjinAn saM pipeSa mAyAbhirdasyUnrabhibhUtyojAH
yudhendro mahnA varivashcakAra devebhyaH satpatishcarSaNiprAH
vivasvataH sadane asya tAni viprA ukthebhiH kavayogRNanti
satrAsAhaM vareNyaM sahodAM sasavAMsaM svarapashca devIH
sasAna yaH pRthivIM dyAmutemAmindraM madantyanu dhIraNAsaH
sasAnAtyAnuta sUryaM sasAnendraH sasAna purubhojasaM gAm
hiraNyayamuta bhogaM sasAna hatvI dasyUn prAryaMvarNamAvat
indra oSadhIrasanodahAni vanaspatInrasanodantarikSam
bibheda valaM nunude vivAco.athAbhavad damitadbhikratUnAm
shunaM huvema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License