Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 38
Previous - Next

Click here to hide the links to concordance

HYMN 38


tiSThA harI ratha A yujyamAnA yAhi vAyurna niyuto no acha
pibAsyandho abhisRSTo asme indra svAhA rarimAte madAya
upAjirA puruhUtAya saptI harI rathasya dhUrSvA yunajmi
dravad yathA sambhRtaM vishvatashcidupemaM yajñamAvahAta indram
upo nayasva vRSaNA tapuSpotemava tvaM vRSabha svadhAvaH
grasetAmashvA vi muceha shoNA dive\-dive sadRshIraddhidhAnAH
brahmaNA te brahmayujA yunajmi harI sakhAyA sadhamAda AshU x
sthiraM rathaM sukhamindrAdhitiSThan prajAnan vidvAnupa yAhi somam
mA te harI vRSaNA vItapRSThA ni rIraman yajamAnAso anye
atyAyAhi shashvato vayaM te.araM sutebhiH kRNavAmasomaiH
tavAyaM somastvamehyarvAM chashvattamaM sumanA asyapAhi
asmin yajñe barhiSyA niSadyA dadhiSvemaM jaThara indumindra
stIrNaM te barhiH suta indra somaH kRtA dhAnA attave teharibhyAm
tadokase purushAkAya vRSNe marutvate tubhyaMrAtA havIMSi
imaM naraH parvatAstubhyamApaH samindra gobhirmadhumantamakran
tasyAgatyA sumanA RSva pAhi prajAnan vidvAn pathyA anu svAH
yAnAbhajo maruta indra some ye tvAmavardhannabhavan gaNaste
tebhiretaM sajoSA vAvashAno.agneH piba jihvayAsomamindra
indra piba svadhayA cit sutasyAgnervA pAhi jihvayA yajatra
adhvaryorvA prayataM shakra hastAd dhoturvA yajñaM haviSo juSasva
shunaM huvema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License