Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 42
Previous - Next

Click here to hide the links to concordance

HYMN 42


abhi taSTeva dIdhayA manISAmatyo na vAjI sudhuro jihAnaH
abhi priyANi marmRshat parANi kavInrichAmi sandRshe sumedhAH
inota pRcha janimA kavInAM manodhRtaH sukRtastakSata dyAm
imA u te praNyo vardhamAnA manovAtA adha nu dharmaNigman
ni SImidatra guhyA dadhAnA uta kSatrAya rodasI samañjan
saM mAtrAbhirmamire yemur urvI antar mahI samRte dhAyase dhuH
AtiSThantaM pari vishve abhUSañchriyo vasAnashcarati svarociH
mahat tad vRSNo asurasya nAmA vishvarUpo amRtAni tasthau
asUta pUrvo vRSabho jyAyAnimA asya shurudhaH santi pUrvIH
divo napAtA vidathasya dhIbhiH kSatraM rAjAnA pradivo dadhAthe
trINi rAjAnA vidathe purUNi pari vishvAni bhUSathaH sadAMsi
apashyamatra manasA jaganvAn vrate gandharvAnapi vAyukeshAn
tadin nvasya vRSabhasya dhenorA nAmabhirmamire sakmyaMgoH
anyad\-anyadasuryaM vasAnA ni mAyino mamire rUpamasmin
tadin nvasya saviturnakirme hiraNyayImamatiM yAmashishret
A suSTutI rodasI vishvaminve apIva yoSA janimAni vavre
yuvaM pratnasya sAdhatho maho yad daivI svastiH pari NaH syAtam
gopAjihvasya tasthuSo virUpA vishve pashyanti mAyinaH kRtAni
shunaM huvema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License