Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 44
Previous - Next

Click here to hide the links to concordance

HYMN 44


indra tvA vRSabhaM vayaM sute some havAmahe
sa pAhi madhvo andhasaH
indra kratuvidaM sutaM somaM harya puruSTuta
pibA vRSasva tAtRpim
indra pra No dhitAvAnaM yajñaM vishvebhirdevebhiH
tira stavAna vishpate
indra somAH sutA ime tava pra yanti satpate
kSayaM candrAsa indavaH
dadhiSvA jaThare sutaM somamindra vareNyam
tava dyukSAsa indavaH
girvaNaH pAhi naH sutaM madhordhArAbhirajyase
indra tvAdAtamid yashaH
abhi dyumnAni vanina indraM sacante akSitA
pItvI somasya vAvRdhe
arvAvato na A gahi parAvatashca vRtrahan
imA juSasva no giraH
yadantarA parAvatamarvAvataM ca hUyase
indreha tata A gahi

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License