Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 47
Previous - Next

Click here to hide the links to concordance

HYMN 47


A yAhyarvAM upa vandhureSThAstavedanu pradivaH somapeyam
priyA sakhAyA vi mucopa barhistvAmime havyavAho havante
A yAhi pUrvIrati carSaNIrAnarya AshiSa upa no haribhyAm
imA hi tvA mataya stomataSTA indra havante sakhyaM juSANAH
A no yajñaM namovRdhaM sajoSA indra deva haribhiryAhi tUyam
ahaM hi tvA matibhirjohavImi ghRtaprayAH sadhamAde madhUnAm
A ca tvAmetA vRSaNA vahAto harI sakhAyA sudhurA svaN^gA
dhAnAvadindraH savanaM juSANaH sakhA sakhyuH shRNavad vandanAni
kuvin mA gopAM karase janasya kuvid rAjAnaM maghavannRjISin
kuvin ma RSiM papivAMsaM sutasya kuvin me vasvo amRtasya shikSAH
A tvA bRhanto harayo yujAnA arvAgindra sadhamAdo vahantu
pra ye dvitA diva RñjantyAtAH susammRSTAso vRSabhasya mUrAH
indra piba vRSadhUtasya vRSNa A yaM te shyena ushate jabhAra
yasya made cyAvayasi pra kRSTIryasya made apa gotrA vavartha
shunaM huvema ...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License