Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 55
Previous - Next

Click here to hide the links to concordance

HYMN 55


carSaNIdhRtaM maghavAnamukthyamindraM giro bRhatIrabhyanUSata
vAvRdhAnaM puruhUtaM suvRktibhiramartyaM jaramANaM dive\-dive
shatakratumarNavaM shAkinaM naraM giro ma indramupa yanti vishvataH
vAjasaniM pUrbhidaM tUrNimapturaM dhAmasAcamabhiSAcaM svarvidam
Akare vasorjaritA panasyate.anehasa stubha indro duvasyati
vivasvataH sadana A hi pipriye satrAsAhamabhimAtihanaM stuhi
nRNAmu tvA nRtamaM gIrbhirukthairabhi pra vIramarcatA sabAdhaH
saM sahase purumAyo jihIte namo asya pradiva eka Ishe
pUrvIrasya niSSidho martyeSu purU vasUni pRthivI bibharti
indrAya dyAva oSadhIrutApo rayiM rakSanti jIrayo vanAni
tubhyaM brahmANi gira indra tubhyaM satrA dadhire harivo juSasva
bodhyApiravaso nUtanasya sakhe vaso jaritRbhyo vayodhAH
indra marutva iha pAhi somaM yathA shAryAte apibaH sutasya
tava praNItI tava shUra sharmannA vivAsanti kavayaHsuyajñAH
sa vAvashAna iha pAhi somaM marudbhirindra sakhibhiH sutaM naH
jAtaM yat tvA pari devA abhUSan mahe bharAya puruhUta vishve
aptUrye maruta ApireSo.amandannindramanu dAtivArAH
tebhiH sAkaM pibatu vRtrakhAdaH sutaM somaM dAshuSaH sve sadhasthe
idaM hyanvojasA sutaM rAdhAnAM pate
pibA tvasya girvaNaH
yaste anu svadhAmasat sute ni yacha tanvam
sa tvA mamattu somyam
pra te ashnotu kukSyoH prendra brahmaNA shiraH
pra bAhU shUra rAdhase

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License