Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 59
Previous - Next

Click here to hide the links to concordance

HYMN 59


imaM mahe vidathyAya shUSaM shashvat kRtva IDyaya pra jabhruH
shRNotu no damyebhiranIkaiH shRNotvagnirdivyairajasraH
mahi mahe dive arcA pRthivyai kAmo ma ichañcarati prajAnan
yayorha stome vidatheSu devAH saparyavo mAdayante sacAyoH
yuvorRtaM rodasI satyamastu mahe Su NaH suvitAya pra bhUtam
idaM dive namo agne pRthivyai saparyAmi prayasA yAmi ratnam
uto hi vAM pUrvyA Avividra RtAvarI rodasI satyavAcaH
narashcid vAM samithe shUrasAtau vavandire pRthivi vevidAnAH
ko addhA veda ka iha pra vocad devAnachA pathyA kA sameti
dadRshra eSAmavamA sadAMsi pareSu yA guhyeSu vrateSu
kavirnRcakSA abhi SImacaSTa Rtasya yonA vighRte madantI
nAnA cakrAte sadanaM yathA vaH samAnena kratunA saMvidAne
samAnyA viyute dUreante dhruve pade tasthaturjAgarUke
uta svasArA yuvatI bhavantI Adu bruvAte mithunAni nAma
vishvedete janimA saM vivikto maho devAn bibhratI na vyathete
ejad dhruvaM patyate vishvamekaM carat patatri viSuNaM vi jAtam
sanA purANamadhyemyArAn mahaH piturjaniturjAmi tan naH
devAso yatra panitAra evairurau pathi vyute tasthurantaH
imaM stomaM rodasI pra bravImy RdUdarAH shRNavannagnijihvAH
mitraH samrAjo varuNo yuvAna AdityAsaH kavayaH paprathAnAH
hiraNyapANiH savitA sujihvastrirA divo vidathe patyamAnaH
deveSu ca savitaH shlokamashrerAdasmabhyamA suvasarvatAtim
sukRt supANiH svavAn RtAvA devastvaSTAvase tAni nodhAt
pUSaNvanta Rbhavo mAdayadhvamUrdhvagrAvANo adhvaramataSTa
vidyudrathA maruta RSTimanto divo maryA RtajAtA ayAsaH
sarasvatI shRNavan yajñiyAso dhAtA rayiM sahavIraM turAsaH
viSNuM stomAsaH purudasmamarkA bhagasyeva kAriNo yAmani gman
urukramaH kakuho yasya pUrvirna mardhanti yuvatayojanitrIH
indro vishvairvIryaiH patyamAna ubhe A paprau rodasI mahitvA
purandaro vRtrahA dhRSNuSeNaH saMgRbhyA na A bharA bhUri pashvaH
nAsatyA me pitarA bandhupRchA sajAtyamashvinoshcAru nAma
yuvaM hi stho rayidau no rayINAM dAtraM rakSethe akavairadabdhA
mahat tad vaH kavayashcAru nAma yad dha deva bhavatha vishva indre
sakha RbhubhiH puruhUta priyebhirimAM dhiyaM sAtaye takSatA naH
aryamA No aditiryajñiyAso.adabdhAni varuNasya vratAni
yuyota no anapatyAni gantoH prajAvAn naH pashumAnastu gAtuH
devAnAM dUtaH purudha prasUto.anAgAn no vocatu sarvatAtA
shRNotu naH pRthivI dyaurutApaH sUryo nakSatrairurvantarikSam
shRNvantu no vRSaNaH parvatAso dhruvakSemAsa iLayA madantaH
Adityairno aditiH shRNotu yachantu no marutaH sharmabhadram
sadA sugaH pitumAnastu panthA madhva devA oSadhIH sampipRkta
bhago me agne sakhye na mRdhyA ud rAyo ashyAM sadanaM purukSoH
svadasva havyA samiSo didIhyasmadryak saM mimIhi shravAMsi
vishvAnagne pRtsu tañ jeSi shatrUnahA vishvA sumanA dIdihI naH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License