Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 61
Previous - Next

Click here to hide the links to concordance

HYMN 61


nAnA cakrAte yamyA vapUMSi tayoranyad rocate kRSNamanyat
shyAvI ca yadaruSI ca svasArau ma...
mAtA ca yatra duhitA ca dhenU sabardughe dhApayete samIcI
Rtasya te sadasILe antarma...
anyasyA vatsaM rihatI mimAya kayA bhuvA ni dadhe dhenurUdhaH
Rtasya sA payasApinvateLA ma...
padyA vaste pururUpA vapUMSyUrdhvA tasthau tryaviM rerihANA
Rtasya sadma vi carAmi vidvAn ma...
pade iva nihite dasme antastayoranyad guhyamAviranyat
sadhrIcInA pathyA sA viSUcI ma...
A dhenavo dhunayantAmashishvIH sabardughAH shashayA apradugdhAH
navyA\-navyA yuvatayo bhavantIrma...
yadanyAsu vRSabho roravIti so anyasmin yUthe ni dadhAtiretaH
sa hi kSapAvAn sa bhagaH sa rAjA ma...
vIrasya nu svashvyaM janAsaH pra nu vocAma vidurasya devAH
SoLhA yuktAH pañca\-pañcA vahanti ma...
devastvaSTA savitA vishvarUpaH pupoSa prajAH purudhAjajAna
imA ca vishvA bhuvanAnyasya ma...
mahI samairaccamvA samIcI ubhe te asya vasunA nyRSTe
shRNve vIro vindamAno vasUni ma...
imAM ca naH pRthivIM vishvadhAyA upa kSeti hitamitro narAjA
puraHsadaH sharmasado na vIrA ma...
niSSidhvarIsta oSadhIrutApo rayiM ta indra pRthivI bibharti
sakhAyaste vAmabhAjaH syAma ma...

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License