Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 63
Previous - Next

Click here to hide the links to concordance

HYMN 63


pra me vivikvAnavidan manISAM dhenuM carantIM prayutAmagopAm
sadyashcid yA duduhe bhUri dhAserindrastadagniH panitAro asyAH
indraH su pUSA vRSaNA suhastA divo na prItAH shashayaM duduhre
vishve yadasyAM raNayanta devAH pra vo.atra vasavaH sumnamashyAm
yA jAmayo vRSNa ichanti shaktiM namasyantIrjAnate garbhamasmin
achA putraM dhenavo vAvashAnA mahashcaranti bibhrataM vapUMSi
achA vivakmi rodasI sumeke grAvNo yujAno adhvare manISA
imA u te manave bhUrivArA UrdhvA bhavanti darshatA yajatrAH
yA te jihvA madhumatI sumedhA agne deveSUcyata urUcI
tayeha vishvAnavase yajatrAnA sAdaya pAyayA cA madhUni
yA te agne parvatasyeva dhArAsashcantI pIpayad deva citrA
tAmasmabhyaM pramatiM jAtavedo vaso rAsva sumatiM vishvajanyAm

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License