Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 64
Previous - Next

Click here to hide the links to concordance

HYMN 64


dhenuH pratnasya kAmyaM duhAnAntaH putrashcarati dakSiNAyAH
A dyotaniM vahati shubhrayAmoSasa stomo ashvinAvajIgaH
suyug vahanti prati vAM RtenordhvA bhavanti pitareva medhAH
jarethAmasmad vi paNermahISAM yuvoravashcakRmA yAtamarvAk
suyugbhirashvaiH suvRtA rathena dasrAvimaM shRNutaM shlokamadreH
kimaN^ga vAM pratyavartiM gamiSThAhurviprAso ashvinA purAjAH
A manyethAmA gataM kaccidevairvishve janAso ashvinA havante
imA hi vAM goRjIkA madhUni pra mitrAso na dadurusro agre
tiraH purU cidashvinA rajAMsyAN^gUSo vAM maghavAnA janeSu
eha yAtaM pathibhirdevayAnairdasrAvime vAM nidhayo madhUnAm
purANamokaH sakhyaM shivaM vAM yuvornarA draviNaM jahnAvyAm
punaH kRNvAnAH sakhyA shivAni madhvA mademasaha nU samAnAH
ashvinA vAyunA yuvaM sudakSA niyudbhiS ca sajoSasA yuvAnA
nAsatyA tiroahnyaM juSANA somaM pibatamasridhA sudAnU
ashvinA pari vAmiSaH purUcIrIyurgIrbhiryatamAnA amRdhrAH
ratho ha vAM RtajA adrijUtaH pari dyAvApRthivI yAti sadyaH
ashvinA madhuSuttamo yuvAkuH somastaM pAtamA gataM duroNe
ratho ha vAM bhUri varpaH karikrat sutAvato niSkRtamAgamiSThaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License