Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 65
Previous - Next

Click here to hide the links to concordance

HYMN 65


mitro janAn yAtayati bruvANo mitro dAdhAra pRthivImuta dyAm
mitraH kRSTIranimiSAbhi caSTe mitrAya havyaMghRtavajjuhota
pra sa mitra marto astu prayasvAn yasta Aditya shikSati vratena
na hanyate na jIyate tvoto nainamaMho ashnotyantito na dUrAt
anamIvAsa iLayA madanto mitajñavo varimannA pRthivyAH
Adityasya vratamupakSiyanto vayaM mitrasya sumatau syAma
ayaM mitro namasyaH sushevo rAjA sukSatro ajaniSTa vedhAH
tasya vayaM ...
mahAnAdityo namasopasadyo yAtayajjano gRNate sushevaH
tasmA etat panyatamAya juSTamagnau mitrAya havirA juhota
mitrasya carSaNIdhRto.avo devasya sAnasi
dyumnaM citrashravastamam
abhi yo mahinA divaM mitro babhUva saprathAH
abhi shravobhiH pRthivIm
mitrAya pañca yemire janA abhiSTishavase
sa devAn vishvAn bibharti
mitro deveSvAyuSu janAya vRktabarhiSe
iSa iSTavratAakaH

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License