Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 66
Previous - Next

Click here to hide the links to concordance

HYMN 66


iheha vo manasA bandhutA nara ushijo jagmurabhi tAni vedasA
yAbhirmAyAbhiH pratijUtivarpasaH saudhanvanA yajñiyaM bhAgamAnasha
yAbhiH shacIbhishcamasAnapiMshata yayA dhiyA gAmariNIta carmaNaH
yena harI manasA niratakSata tena devatvaM RbhavaH samAnasha
indrasya sakhyaM RbhavaH samAnashurmanornapAto apaso dadhanvire
saudhanvanAso amRtatvamerire viSTvI shamIbhiH sukRtaH sukRtyayA
indreNa yAtha sarathaM sute sacAnatho vashAnAM bhavathAsaha shriyA
na vaH pratimai sukRtAni vAghataH saudhanvanA Rbhavo vIryANi ca
indra RbhubhirvAjavadbhiH samukSitaM sutaM somamA vRSasvA gabhastyoH
dhiyeSito maghavan dAshuSo gRhe saudhanvanebhiH saha matsvA nRbhiH
indra RbhumAn vAjavAn matsveha no.asmin savane shacyA puruSTuta
imAni tubhyaM svasarANi yemire vratA devAnAM manuSashca dharmabhiH
indra RbhubhirvAjibhirvAjayanniha stomaM jariturupa yAhi yajñiyam
shataM ketebhiriSirebhirAyave sahasraNIthoadhvarasya homani

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License