Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 3
    • HYMN 67
Previous - Next

Click here to hide the links to concordance

HYMN 67


uSo vAjena vAjini pracetA stomaM juSasva gRNato maghoni
purANI devi yuvatiH purandhiranu vrataM carasi vishvavAre
uSo devyamartyA vi bhAhi candrarathA sUnRtA IrayantI
A tvA vahantu suyamAso ashvA hiraNyavarNAM pRthupAjaso ye
uSaH pratIcI bhuvanAni vishvordhvA tiSThasyamRtasya ketuH
samAnamarthaM caraNIyamAnA cakramiva navyasyA vavRtsva
ava syUmeva cinvatI maghonyuSA yAti svasarasya patnI
svarjanantI subhagA sudaMsA AntAd divaH papratha A pRthivyAH
achA vo devImuSasaM vibhAtIM pra vo bharadhvaM namasA suvRktim
UrdhvaM madhudhA divi pAjo ashret pra rocanA ruruce raNvasandRk
RtAvarI divo arkairabodhyA revatI rodasI citramasthAt
AyatImagna uSasaM vibhAtIM vAmameSi draviNaM bhikSamANaH
Rtasya budhna uSasAmiSaNyan vRSA mahI rodasI A vivesha
mahI mitrasya varuNasya mAyA candreva bhAnuM vi dadhe purutrA

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License