Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 1
Previous - Next

Click here to hide the links to concordance

Book 4

 

HYMN 1


tvAM hy agne sadam it samanyavo devAso devam aratiM nyerira iti kratvA nyerire |
amartyaM yajata martyeSv A devam AdevaM janata pracetasaM vishvam AdevaM janata pracetasam ||
sa bhrAtaraM varuNam agna A vavRtsva devAM achA sumatI yajñavanasaM jyeSThaM yajñavanasam |
RtAvAnam AdityaM carSaNIdhRtaM rAjAnaM carSaNIdhRtam ||
sakhe sakhAyam abhy A vavRtsvAshuM na cakraM rathyeva raMhyAsmabhyaM dasma raMhyA |
agne mRLIkaM varuNe sacA vido marutsu vishvabhAnuSu tokAya tuje shushucAna shaM kRdhy asmabhyaM dasma shaM kRdhi ||
tvaM no agne varuNasya vidvAn devasya heLo 'va yAsisISThAH |
yajiSTho vahnitamaH shoshucAno vishvA dveSAMsi pra mumugdhy asmat ||
sa tvaM no agne 'vamo bhavotI nediSTho asyA uSaso vyuSTau |
ava yakSva no varuNaM rarANo vIhi mRLIkaM suhavo na edhi ||
asya shreSThA subhagasya saMdRg devasya citratamA martyeSu |
shuci ghRtaM na taptam aghnyAyA spArhA devasya maMhaneva dhenoH ||
trir asya tA paramA santi satyA spArhA devasya janimAny agneH |
anante antaH parivIta AgAc chuciH shukro aryo rorucAnaH ||
sa dUto vishved abhi vaSTi sadmA hotA hiraNyaratho raMsujihvaH
rohidashvo vapuSyo vibhAvA sadA raNvaH pitumatIva saMsat ||
sa cetayan manuSo yajñabandhuH pra tam mahyA rashanayA nayanti
sa kSety asya duryAsu sAdhan devo martasya sadhanitvam Apa ||
sa tU no agnir nayatu prajAnann achA ratnaM devabhaktaM yad asya |
dhiyA yad vishve amRtA akRNvan dyauS pitA janitA satyam ukSan ||
sa jAyata prathamaH pastyAsu maho budhne rajaso asya yonau |
apAd ashIrSA guhamAno antAyoyuvAno vRSabhasya nILe ||
pra shardha Arta prathamaM vipanyaM Rtasya yonA vRSabhasya nILe |
spArho yuvA vapuSyo vibhAvA sapta priyAso 'janayanta vRSNe ||
asmAkam atra pitaro manuSyA abhi pra sedur Rtam AshuSANAH |
ashmavrajAH sudughA vavre antar ud usrA Ajann uSaso huvAnAH ||
te marmRjata dadRvAMso adriM tad eSAm anye abhito vi vocan |
pashvayantrAso abhi kAram arcan vidanta jyotish cakRpanta dhIbhiH ||
te gavyatA manasA dRdhram ubdhaM gA yemAnam pari Santam adrim |
dRLhaM naro vacasA daivyena vrajaM gomantam ushijo vi vavruH ||
te manvata prathamaM nAma dhenos triH sapta mAtuH paramANi vindan |
taj jAnatIr abhy anUSata vrA Avir bhuvad aruNIr yashasA goH ||
neshat tamo dudhitaM rocata dyaur ud devyA uSaso bhAnur arta |
A sUryo bRhatas tiSThad ajrAM Rju marteSu vRjinA ca pashyan ||
Ad it pashcA bubudhAnA vy akhyann Ad id ratnaM dhArayanta dyubhaktam |
vishve vishvAsu duryAsu devA mitra dhiye varuNa satyam astu ||
achA voceya shushucAnam agniM hotAraM vishvabharasaM yajiSTham |
shucy Udho atRNan na gavAm andho na pUtam pariSiktam aMshoH ||
vishveSAm aditir yajñiyAnAM vishveSAm atithir mAnuSANAm |
agnir devAnAm ava AvRNAnaH sumRLIko bhavatu jAtavedAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License