Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 3
Previous - Next

Click here to hide the links to concordance

HYMN 3


A vo rAjAnam adhvarasya rudraM hotAraM satyayajaM rodasyoH |
agnim purA tanayitnor acittAd dhiraNyarUpam avase kRNudhvam ||
ayaM yonish cakRmA yaM vayaM te jAyeva patya ushatI suvAsAH |
arvAcInaH parivIto ni SIdemA u te svapAka pratIcIH ||
AshRNvate adRpitAya manma nRcakSase sumRLIkAya vedhaH |
devAya shastim amRtAya shaMsa grAveva sotA madhuSud yam ILe ||
tvaM cin naH shamyA agne asyA Rtasya bodhy Rtacit svAdhIH |
kadA ta ukthA sadhamAdyAni kadA bhavanti sakhyA gRhe te ||
kathA ha tad varuNAya tvam agne kathA dive garhase kan na AgaH |
kathA mitrAya mILhuSe pRthivyai bravaH kad aryamNe kad bhagAya ||
kad dhiSNyAsu vRdhasAno agne kad vAtAya pratavase shubhaMye |
parijmane nAsatyAya kSe bravaH kad agne rudrAya nRghne ||
kathA mahe puSTimbharAya pUSNe kad rudrAya sumakhAya havirde |
kad viSNava urugAyAya reto bravaH kad agne sharave bRhatyai ||
kathA shardhAya marutAm RtAya kathA sUre bRhate pRchyamAnaH |
prati bravo 'ditaye turAya sAdhA divo jAtavedash cikitvAn ||
Rtena RtaM niyatam ILa A gor AmA sacA madhumat pakvam agne |
kRSNA satI rushatA dhAsinaiSA jAmaryeNa payasA pIpAya ||
Rtena hi SmA vRSabhash cid aktaH pumAM agniH payasA pRSThyäna |
aspandamAno acarad vayodhA vRSA shukraM duduhe pRshnir UdhaH ||
RtenAdriM vy asan bhidantaH sam aN^giraso navanta gobhiH |
shunaM naraH pari Sadann uSAsam AviH svar abhavaj jAte agnau ||
Rtena devIr amRtA amRktA arNobhir Apo madhumadbhir agne |
vAjI na sargeSu prastubhAnaH pra sadam it sravitave dadhanyuH ||
mA kasya yakSaM sadam id dhuro gA mA veshasya praminato mApeH |
mA bhrAtur agne anRjor RNaM ver mA sakhyur dakSaM ripor bhujema ||
rakSA No agne tava rakSaNebhI rArakSANaH sumakha prINAnaH |
prati Sphura vi ruja vIDv aMho jahi rakSo mahi cid vAvRdhAnam ||
ebhir bhava sumanA agne arkair imAn spRsha manmabhiH shUra vAjAn |
uta brahmANy aN^giro juSasva saM te shastir devavAtA jareta ||
etA vishvA viduSe tubhyaM vedho nIthAny agne niNyA vacAMsi |
nivacanA kavaye kAvyAny ashaMsiSam matibhir vipra ukthaiH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License