Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 5
Previous - Next

Click here to hide the links to concordance

HYMN 5


vaishvAnarAya mILhuSe sajoSAH kathA dAshemAgnaye bRhad bhAH |
anUnena bRhatA vakSathenopa stabhAyad upamin na rodhaH ||
mA nindata ya imAm mahyaM rAtiM devo dadau martyAya svadhAvAn |
pAkAya gRtso amRto vicetA vaishvAnaro nRtamo yahvo agniH ||
sAma dvibarhA mahi tigmabhRSTiH sahasraretA vRSabhas tuviSmAn |
padaM na gor apagULhaM vividvAn agnir mahyam pred u vocan manISAm ||
pra tAM agnir babhasat tigmajambhas tapiSThena shociSA yaH surAdhAH |
pra ye minanti varuNasya dhAma priyA mitrasya cetato dhruvANi ||
abhrAtaro na yoSaNo vyantaH patiripo na janayo durevAH |
pApAsaH santo anRtA asatyA idam padam ajanatA gabhIram ||
idam me agne kiyate pAvakAminate gurum bhAraM na manma |
bRhad dadhAtha dhRSatA gabhIraM yahvam pRSTham prayasA saptadhAtu ||
tam in nv eva samanA samAnam abhi kratvA punatI dhItir ashyAH |
sasasya carmann adhi cAru pRshner agre rupa ArupitaM jabAru ||
pravAcyaM vacasaH kim me asya guhA hitam upa niNig vadanti |
yad usriyANAm apa vAr iva vran pAti priyaM rupo agram padaM veH ||
idam u tyan mahi mahAm anIkaM yad usriyA sacata pUrvyaM gauH |
Rtasya pade adhi dIdyAnaM guhA raghuSyad raghuyad viveda ||
adha dyutAnaH pitroH sacAsAmanuta guhyaM cAru pRshneH |
mAtuS pade parame anti Sad gor vRSNaH shociSaH prayatasya jihvA ||
RtaM voce namasA pRchyamAnas tavAshasA jAtavedo yadIdam |
tvam asya kSayasi yad dha vishvaM divi yad u draviNaM yat pRthivyAm ||
kiM no asya draviNaM kad dha ratnaM vi no voco jAtavedash cikitvAn |
guhAdhvanaH paramaM yan no asya reku padaM na nidAnA aganma ||
kA maryAdA vayunA kad dha vAmam achA gamema raghavo na vAjam |
kadA no devIr amRtasya patnIH sUro varNena tatanann uSAsaH ||
anireNa vacasA phalgvena pratItyena kRdhunAtRpAsaH |
adhA te agne kim ihA vadanty anAyudhAsa AsatA sacantAm ||
asya shriye samidhAnasya vRSNo vasor anIkaM dama A ruroca |
rushad vasAnaH sudRshIkarUpaH kSitir na rAyA puruvAro adyaut ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License