Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 6
Previous - Next

Click here to hide the links to concordance

HYMN 6


Urdhva U Su No adhvarasya hotar agne tiSTha devatAtA yajIyAn |
tvaM hi vishvam abhy asi manma pra vedhasash cit tirasi manISAm ||
amUro hotA ny asAdi vikSv agnir mandro vidatheSu pracetAH |
Urdhvam bhAnuM savitevAshren meteva dhUmaM stabhAyad upa dyAm ||
yatA sujUrNI rAtinI ghRtAcI pradakSiNid devatAtim urANaH |
ud u svarur navajA nAkraH pashvo anakti sudhitaH sumekaH ||
stIrNe barhiSi samidhAne agnA Urdhvo adhvaryur jujuSANo asthAt |
pary agniH pashupA na hotA triviSTy eti pradiva urANaH ||
pari tmanA mitadrur eti hotAgnir mandro madhuvacA RtAvA |
dravanty asya vAjino na shokA bhayante vishvA bhuvanA yad abhrAT ||
bhadrA te agne svanIka saMdRg ghorasya sato viSuNasya cAruH |
na yat te shocis tamasA varanta na dhvasmAnas tanv repa A dhuH ||
na yasya sAtur janitor avAri na mAtarApitarA nU cid iSTau |
adhA mitro na sudhitaH pAvako 'gnir dIdAya mAnuSISu vikSu ||
dvir yam pañca jIjanan saMvasAnAH svasAro agnim mAnuSISu vikSu |
uSarbudham atharyo na dantaM shukraM svAsam parashuM na tigmam ||
tava tye agne harito ghRtasnA rohitAsa RjvañcaH svañcaH |
aruSAso vRSaNa RjumuSkA A devatAtim ahvanta dasmAH ||
ye ha tye te sahamAnA ayAsas tveSAso agne arcayash caranti |
shyenAso na duvasanAso arthaM tuviSvaNaso mArutaM na shardhaH ||
akAri brahma samidhAna tubhyaM shaMsAty ukthaM yajate vy æ dhAH |
hotAram agnim manuSo ni Sedur namasyanta ushijaH shaMsam AyoH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License