Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 13
Previous - Next

Click here to hide the links to concordance

HYMN 13


praty agnir uSasAm agram akhyad vibhAtInAM sumanA ratnadheyam |
yAtam ashvinA sukRto duroNam ut sUryo jyotiSA deva eti ||
Urdhvam bhAnuM savitA devo ashred drapsaM davidhvad gaviSo na satvA |
anu vrataM varuNo yanti mitro yat sUryaM divy Arohayanti ||
yaM sIm akRNvan tamase vipRce dhruvakSemA anavasyanto artham|
taM sUryaM haritaH sapta yahvI spashaM vishvasya jagato vahanti ||
vahiSThebhir viharan yAsi tantum avavyayann asitaM deva vasma |
davidhvato rashmayaH sUryasya carmevAvAdhus tamo apsv antaH ||
anAyato anibaddhaH kathAyaM nyaN^N^ uttAno 'va padyate na |
kayA yAti svadhayA ko dadarsha diva skambhaH samRtaH pAti nAkam ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License