Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 16
Previous - Next

Click here to hide the links to concordance

HYMN 16


A satyo yAtu maghavAM RjISI dravantv asya haraya upa naH |
tasmA id andhaH suSumA sudakSam ihAbhipitvaM karate gRNAnaH ||
ava sya shUrAdhvano nAnte 'smin no adya savane mandadhyai |
shaMsAty uktham ushaneva vedhAsh cikituSe asuryAya manma ||
kavir na niNyaM vidathAni sAdhan vRSA yat sekaM vipipAno arcAt |
diva itthA jIjanat sapta kArUn ahnA cic cakrur vayunA gRNantaH ||
svar yad vedi sudRshIkam arkair mahi jyotI rurucur yad dha vastoH |
andhA tamAMsi dudhitA vicakSe nRbhyash cakAra nRtamo abhiSTau ||
vavakSa indro amitam RjISy ubhe A paprau rodasI mahitvA |
atash cid asya mahimA vi recy abhi yo vishvA bhuvanA babhUva ||
vishvAni shakro naryANi vidvAn apo rireca sakhibhir nikAmaiH |
ashmAnaM cid ye bibhidur vacobhir vrajaM gomantam ushijo vi vavruH ||
apo vRtraM vavrivAMsam parAhan prAvat te vajram pRthivI sacetAH |
prArNAMsi samudriyANy ainoH patir bhavañ chavasA shUra dhRSNo ||
apo yad adrim puruhUta dardar Avir bhuvat saramA pUrvyaM te |
sa no netA vAjam A darSi bhUriM gotrA rujann aN^girobhir gRNAnaH ||
achA kaviM nRmaNo gA abhiSTau svarSAtA maghavan nAdhamAnam |
Utibhis tam iSaNo dyumnahUtau ni mAyAvAn abrahmA dasyur arta ||
A dasyughnA manasA yAhy astam bhuvat te kutsaH sakhye nikAmaH |
sve yonau ni SadataM sarUpA vi vAM cikitsad Rtacid dha nArI ||
yAsi kutsena saratham avasyus todo vAtasya haryor IshAnaH |
RjrA vAjaM na gadhyaM yuyUSan kavir yad ahan pAryAya bhUSAt ||
kutsAya shuSNam ashuSaM ni barhIH prapitve ahnaH kuyavaM sahasrA |
sadyo dasyUn pra mRNa kutsyena pra sUrash cakraM vRhatAd abhIke ||
tvam piprum mRgayaM shUshuvAMsam Rjishvane vaidathinAya randhIH |
pañcAshat kRSNA ni vapaH sahasrAtkaM na puro jarimA vi dardaH ||
sUra upAke tanvaM dadhAno vi yat te cety amRtasya varpaH |
mRgo na hastI taviSIm uSANaH siMho na bhIma AyudhAni bibhrat ||
indraM kAmA vasUyanto agman svarmILhe na savane cakAnAH |
shravasyavaH shashamAnAsa ukthair oko na raNvA sudRshIva puSTiH ||
tam id va indraM suhavaM huvema yas tA cakAra naryA purUNi |
yo mAvate jaritre gadhyaM cin makSU vAjam bharati spArharAdhAH ||
tigmA yad antar ashaniH patAti kasmiñ cic chUra muhuke janAnAm |
ghorA yad arya samRtir bhavAty adha smA nas tanvo bodhi gopAH ||
bhuvo 'vitA vAmadevasya dhInAm bhuvaH sakhAvRko vAjasAtau |
tvAm anu pramatim A jaganmorushaMso jaritre vishvadha syAH ||
ebhir nRbhir indra tvAyubhiS TvA maghavadbhir maghavan vishva Ajau |
dyAvo na dyumnair abhi santo aryaH kSapo madema sharadash ca pUrvIH ||
eved indrAya vRSabhAya vRSNe brahmAkarma bhRgavo na ratham |
nU cid yathA naH sakhyA viyoSad asan na ugro 'vitA tanUpAH ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License