Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 17
Previous - Next

Click here to hide the links to concordance

HYMN 17


tvam mahAM indra tubhyaM ha kSA anu kSatram maMhanA manyata dyauH |
tvaM vRtraM shavasA jaghanvAn sRjaH sindhUMr ahinA jagrasAnAn ||
tava tviSo janiman rejata dyau rejad bhUmir bhiyasA svasya manyoH |
RghAyanta subhvaH parvatAsa Ardan dhanvAni sarayanta ApaH ||
bhinad giriM shavasA vajram iSNann AviSkRNvAnaH sahasAna ojaH |
vadhId vRtraM vajreNa mandasAnaH sarann Apo javasA hatavRSNIH ||
suvIras te janitA manyata dyaur indrasya kartA svapastamo bhUt |
ya IM jajAna svaryaM suvajram anapacyutaM sadaso na bhUma ||
ya eka ic cyAvayati pra bhUmA rAjA kRSTInAm puruhUta indraH |
satyam enam anu vishve madanti rAtiM devasya gRNato maghonaH ||
satrA somA abhavann asya vishve satrA madAso bRhato madiSThAH |
satrAbhavo vasupatir vasUnAM datre vishvA adhithA indra kRSTIH ||
tvam adha prathamaM jAyamAno 'me vishvA adhithA indra kRSTIH |
tvam prati pravata AshayAnam ahiM vajreNa maghavan vi vRshcaH ||
satrAhaNaM dAdhRSiM tumram indram mahAm apAraM vRSabhaM suvajram |
hantA yo vRtraM sanitota vAjaM dAtA maghAni maghavA surAdhAH ||
ayaM vRtash cAtayate samIcIr ya AjiSu maghavA shRNva ekaH |
ayaM vAjam bharati yaM sanoty asya priyAsaH sakhye syAma ||
ayaM shRNve adha jayann uta ghnann ayam uta pra kRNute yudhA gAH |
yadA satyaM kRNute manyum indro vishvaM dRLham bhayata ejad asmAt ||
sam indro gA ajayat saM hiraNyA sam ashviyA maghavA yo ha pUrvIH |
ebhir nRbhir nRtamo asya shAkai rAyo vibhaktA sambharash ca vasvaH ||
kiyat svid indro adhy eti mAtuH kiyat pitur janitur yo jajAna |
yo asya shuSmam muhukair iyarti vAto na jUta stanayadbhir abhraiH ||
kSiyantaM tvam akSiyantaM kRNotIyarti reNum maghavA samoham |
vibhañjanur ashanimAM iva dyaur uta stotAram maghavA vasau dhAt ||
ayaM cakram iSaNat sUryasya ny etashaM rIramat sasRmANam |
A kRSNa IM juhurANo jigharti tvaco budhne rajaso asya yonau ||
asiknyAM yajamAno na hotA ||
gavyanta indraM sakhyAya viprA ashvAyanto vRSaNaM vAjayantaH |
janIyanto janidAm akSitotim A cyAvayAmo 'vate na kosham ||
trAtA no bodhi dadRshAna Apir abhikhyAtA marDitA somyAnAm |
sakhA pitA pitRtamaH pitNAM kartem ulokam ushate vayodhAH ||
sakhIyatAm avitA bodhi sakhA gRNAna indra stuvate vayo dhAH |
vayaM hy A te cakRmA sabAdha AbhiH shamIbhir mahayanta indra ||
stuta indro maghavA yad dha vRtrA bhUrINy eko apratIni hanti |
asya priyo jaritA yasya sharman nakir devA vArayante na martAH ||
evA na indro maghavA virapshI karat satyA carSaNIdhRd anarvA |
tvaM rAjA januSAM dhehy asme adhi shravo mAhinaM yaj jaritre ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License