Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 19
Previous - Next

Click here to hide the links to concordance

HYMN 19


evA tvAm indra vajrinn atra vishve devAsaH suhavAsa UmAH |
mahAm ubhe rodasI vRddham RSvaM nir ekam id vRNate vRtrahatye ||
avAsRjanta jivrayo na devA bhuvaH samrAL indra satyayoniH |
ahann ahim parishayAnam arNaH pra vartanIr arado vishvadhenAH ||
atRpNuvantaM viyatam abudhyam abudhyamAnaM suSupANam indra |
sapta prati pravata AshayAnam ahiM vajreNa vi riNA aparvan ||
akSodayac chavasA kSAma budhnaM vAr Na vAtas taviSIbhir indraH |
dRLhAny aubhnAd ushamAna ojo 'vAbhinat kakubhaH parvatAnAm ||
abhi pra dadrur janayo na garbhaM rathA iva pra yayuH sAkam adrayaH |
atarpayo visRta ubja UrmIn tvaM vRtAM ariNA indra sindhUn ||
tvam mahIm avaniM vishvadhenAM turvItaye vayyAya kSarantIm |
aramayo namasaijad arNaH sutaraNAM akRNor indra sindhUn ||
prAgruvo nabhanvo na vakvA dhvasrA apinvad yuvatIr RtajñAH |
dhanvAny ajrAM apRNak tRSANAM adhog indra staryo daMsupatnIH ||
pUrvIr uSasaH sharadash ca gUrtA vRtraM jaghanvAM asRjad vi sindhUn |
pariSThitA atRNad badbadhAnAH sIrA indraH sravitave pRthivyA ||
vamrIbhiH putram agruvo adAnaM niveshanAd dhariva A jabhartha |
vy andho akhyad ahim AdadAno nir bhUd ukhachit sam aranta parva ||
pra te pUrvANi karaNAni viprAvidvAM Aha viduSe karAMsi |
yathA-yathA vRSNyAni svagUrtApAMsi rAjan naryAviveSIH ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License