Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 20
Previous - Next

Click here to hide the links to concordance

HYMN 20


A na indro dUrAd A na AsAd abhiSTikRd avase yAsad ugraH |
ojiSThebhir nRpatir vajrabAhuH saMge samatsu turvaNiH pRtanyUn ||
A na indro haribhir yAtv achArvAcIno 'vase rAdhase ca |
tiSThAti vajrI maghavA virapshImaM yajñam anu no vAjasAtau ||
imaM yajñaM tvam asmAkam indra puro dadhat saniSyasi kratuM naH |
shvaghnIva vajrin sanaye dhanAnAM tvayA vayam arya AjiM jayema ||
ushann u Su NaH sumanA upAke somasya nu suSutasya svadhAvaH |
pA indra pratibhRtasya madhvaH sam andhasA mamadaH pRSThyena ||
vi yo rarapsha RSibhir navebhir vRkSo na pakvaH sRNyo na jetA |
maryo na yoSAm abhi manyamAno 'chA vivakmi puruhUtam indram ||
girir na yaH svatavAM RSva indraH sanAd eva sahase jAta ugraH |
AdartA vajraM sthaviraM na bhIma udneva koshaM vasunA nyR^ISTam ||
na yasya vartA januSA nv asti na rAdhasa AmarItA maghasya |
udvAvRSANas taviSIva ugrAsmabhyaM daddhi puruhUta rAyaH ||
IkSe rAyaH kSayasya carSaNInAm uta vrajam apavartAsi gonAm |
shikSAnaraH samitheSu prahAvAn vasvo rAshim abhinetAsi bhUrim ||
kayA tac chRNve shacyA shaciSTho yayA kRNoti muhu kA cid RSvaH |
puru dAshuSe vicayiSTho aMho 'thA dadhAti draviNaM jaritre ||
mA no mardhIr A bharA daddhi tan naH pra dAshuSe dAtave bhUri yat te |
navye deSNe shaste asmin ta ukthe pra bravAma vayam indra stuvantaH ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License