Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 22
Previous - Next

Click here to hide the links to concordance

HYMN 22


yan na indro jujuSe yac ca vaSTi tan no mahAn karati shuSmy A cit |
brahma stomam maghavA somam ukthA yo ashmAnaM shavasA bibhrad eti ||
vRSA vRSandhiM caturashrim asyann ugro bAhubhyAM nRtamaH shacIvAn |
shriye paruSNIm uSamANa UrNAM yasyAH parvANi sakhyAya vivye ||
yo devo devatamo jAyamAno maho vAjebhir mahadbhish ca shuSmaiH |
dadhAno vajram bAhvor ushantaM dyAm amena rejayat pra bhUma ||
vishvA rodhAMsi pravatash ca pUrvIr dyaur RSvAj janiman rejata kSAH |
A mAtarA bharati shuSmy A gor nRvat parijman nonuvanta vAtAH ||
tA tU ta indra mahato mahAni vishveSv it savaneSu pravAcyA |
yac chUra dhRSNo dhRSatA dadhRSvAn ahiM vajreNa shavasAviveSIH ||
tA tU te satyA tuvinRmNa vishvA pra dhenavaH sisrate vRSNa UdhnaH |
adhA ha tvad vRSamaNo bhiyAnAH pra sindhavo javasA cakramanta ||
atrAha te harivas tA u devIr avobhir indra stavanta svasAraH |
yat sIm anu pra muco badbadhAnA dIrghAm anu prasitiM syandayadhyai ||
pipILe aMshur madyo na sindhur A tvA shamI shashamAnasya shaktiH |
asmadryak chushucAnasya yamyA Ashur na rashmiM tuvyojasaM goH ||
asme varSiSThA kRNuhi jyeSThA nRmNAni satrA sahure sahAMsi |
asmabhyaM vRtrA suhanAni randhi jahi vadhar vanuSo martyasya ||
asmAkam it su shRNuhi tvam indrAsmabhyaM citrAM upa mAhi vAjAn |
asmabhyaM vishvA iSaNaH puraMdhIr asmAkaM su maghavan bodhi godAH ||
nU STuta indra nU gRNAna iSaM jaritre nadyo na pIpeH |
akAri te harivo brahma navyaM dhiyA syAma rathyaH sadAsAH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License