Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 25
Previous - Next

Click here to hide the links to concordance

HYMN 25


ko adya naryo devakAma ushann indrasya sakhyaM jujoSa |
ko vA mahe 'vase pAryAya samiddhe agnau sutasoma ITTe ||
ko nAnAma vacasA somyAya manAyur vA bhavati vasta usrAH |
ka indrasya yujyaM kaH sakhitvaM ko bhrAtraM vaSTi kavaye ka UtI ||
ko devAnAm avo adyA vRNIte ka AdityAM aditiM jyotir ITTe |
kasyAshvinAv indro agniH sutasyAMshoH pibanti manasAvivenam ||
tasmA agnir bhArataH sharma yaMsaj jyok pashyAt sUryam uccarantam |
ya indrAya sunavAmety Aha nare naryAya nRtamAya nRNAm ||
na taM jinanti bahavo na dabhrA urv asmA aditiH sharma yaMsat |
priyaH sukRt priya indre manAyuH priyaH suprAvIH priyo asya somI ||
suprAvyaH prAshuSAL eSa vIraH suSveH paktiM kRNute kevalendraH |
nAsuSver Apir na sakhA na jAmir duSprAvyo 'vahanted avAcaH ||
na revatA paNinA sakhyam indro 'sunvatA sutapAH saM gRNIte |
Asya vedaH khidati hanti nagnaM vi suSvaye paktaye kevalo bhUt ||
indram pare 'vare madhyamAsa indraM yAnto 'vasitAsa indram |
indraM kSiyanta uta yudhyamAnA indraM naro vAjayanto havante ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License