Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 31
Previous - Next

Click here to hide the links to concordance

HYMN 31


kayA nash citra A bhuvad UtI sadAvRdhaH sakhA |
kayA shaciSThayA vRtA ||
kas tvA satyo madAnAm maMhiSTho matsad andhasaH |
dRLhA cid Aruje vasu ||
abhI Su NaH sakhInAm avitA jaritNAm |
shatam bhavAsy UtibhiH ||
abhI na A vavRtsva cakraM na vRttam arvataH |
niyudbhish carSaNInAm ||
pravatA hi kratUnAm A hA padeva gachasi |
abhakSi sUrye sacA ||
saM yat ta indra manyavaH saM cakrANi dadhanvire |
adha tve adha sUrye ||
uta smA hi tvAm Ahur in maghavAnaM shacIpate |
dAtAram avidIdhayum ||
uta smA sadya it pari shashamAnAya sunvate |
purU cin maMhase vasu ||
nahi SmA te shataM cana rAdho varanta AmuraH |
na cyautnAni kariSyataH ||
asmAM avantu te shatam asmAn sahasram UtayaH |
asmAn vishvA abhiSTayaH ||
asmAM ihA vRNISva sakhyAya svastaye |
maho rAye divitmate ||
asmAM aviDDhi vishvahendra rAyA parINasA |
asmAn vishvAbhir UtibhiH ||
asmabhyaM tAM apA vRdhi vrajAM asteva gomataH |
navAbhir indrotibhiH ||
asmAkaM dhRSNuyA ratho dyumAM indrAnapacyutaH |
gavyur ashvayur Iyate ||
asmAkam uttamaM kRdhi shravo deveSu sUrya |
varSiSThaM dyAm ivopari ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License