Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 32
Previous - Next

Click here to hide the links to concordance

HYMN 32


A tU na indra vRtrahann asmAkam ardham A gahi |
mahAn mahIbhir UtibhiH ||
bhRmish cid ghAsi tUtujir A citra citriNISv A |
citraM kRNoSy Utaye ||
dabhrebhish cic chashIyAMsaM haMsi vrAdhantam ojasA |
sakhibhir ye tve sacA ||
vayam indra tve sacA vayaM tvAbhi nonumaH |
asmAM-asmAM id ud ava ||
sa nash citrAbhir adrivo 'navadyAbhir UtibhiH |
anAdhRSTAbhir A gahi ||
bhUyAmo Su tvAvataH sakhAya indra gomataH |
yujo vAjAya ghRSvaye ||
tvaM hy eka IshiSa indra vAjasya gomataH |
sa no yandhi mahIm iSam ||
na tvA varante anyathA yad ditsasi stuto magham |
stotRbhya indra girvaNaH ||
abhi tvA gotamA girAnUSata pra dAvane |
indra vAjAya ghRSvaye ||
pra te vocAma vIryA yA mandasAna ArujaH |
puro dAsIr abhItya ||
tA te gRNanti vedhaso yAni cakartha pauMsyA |
suteSv indra girvaNaH ||
avIvRdhanta gotamA indra tve stomavAhasaH |
aiSu dhA vIravad yashaH ||
yac cid dhi shashvatAm asIndra sAdhAraNas tvam |
taM tvA vayaM havAmahe ||
arvAcIno vaso bhavAsme su matsvAndhasaH |
somAnAm indra somapAH ||
asmAkaM tvA matInAm A stoma indra yachatu |
arvAg A vartayA harI ||
puroLAshaM ca no ghaso joSayAse girash ca naH |
vadhUyur iva yoSaNAm ||
sahasraM vyatInAM yuktAnAm indram Imahe |
shataM somasya khAryaH ||
sahasrA te shatA vayaM gavAm A cyAvayAmasi |
asmatrA rAdha etu te ||
dasha te kalashAnAM hiraNyAnAm adhImahi |
bhUridA asi vRtrahan ||
bhUridA bhUri dehi no mA dabhram bhUry A bhara |
bhUri ghed indra ditsasi ||
bhUridA hy asi shrutaH purutrA shUra vRtrahan |
A no bhajasva rAdhasi ||
pra te babhrU vicakSaNa shaMsAmi goSaNo napAt |
mAbhyAM gA anu shishrathaH ||
kanInakeva vidradhe nave drupade arbhake |
babhrU yAmeSu shobhete ||
aram ma usrayAmNe 'ram anusrayAmNe |
babhrU yAmeSv asridhA ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License