Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 36
Previous - Next

Click here to hide the links to concordance

HYMN 36


anashvo jAto anabhIshur ukthyo rathas tricakraH pari vartate rajaH |
mahat tad vo devyasya pravAcanaM dyAm RbhavaH pRthivIM yac ca puSyatha ||
rathaM ye cakruH suvRtaM sucetaso 'vihvarantam manasas pari dhyayA |
tAM U nv asya savanasya pItaya A vo vAjA Rbhavo vedayAmasi ||
tad vo vAjA RbhavaH supravAcanaM deveSu vibhvo abhavan mahitvanam |
jivrI yat santA pitarA sanAjurA punar yuvAnA carathAya takSatha ||
ekaM vi cakra camasaM caturvayaM nish carmaNo gAm ariNIta dhItibhiH |
athA deveSv amRtatvam Anasha shruSTI vAjA Rbhavas tad va ukthyam ||
Rbhuto rayiH prathamashravastamo vAjashrutAso yam ajIjanan naraH |
vibhvataSTo vidatheSu pravAcyo yaM devAso 'vathA sa vicarSaNiH ||
sa vAjy arvA sa RSir vacasyayA sa shUro astA pRtanAsu duSTaraH |
sa rAyas poSaM sa suvIryaM dadhe yaM vAjo vibhvAM Rbhavo yam AviSuH ||
shreSThaM vaH pesho adhi dhAyi darshataM stomo vAjA Rbhavas taM jujuSTana |
dhIrAso hi SThA kavayo vipashcitas tAn va enA brahmaNA vedayAmasi ||
yUyam asmabhyaM dhiSaNAbhyas pari vidvAMso vishvA naryANi bhojanA |
dyumantaM vAjaM vRSashuSmam uttamam A no rayim Rbhavas takSatA vayaH ||
iha prajAm iha rayiM rarANA iha shravo vIravat takSatA naH |
yena vayaM citayemAty anyAn taM vAjaM citram Rbhavo dadA naH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License