Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 37
Previous - Next

Click here to hide the links to concordance

HYMN 37


upa no vAjA adhvaram RbhukSA devA yAta pathibhir devayAnaiH |
yathA yajñam manuSo vikSv Asu dadhidhve raNvAH sudineSv ahnAm ||
te vo hRde manase santu yajñA juSTAso adya ghRtanirNijo guH |
pra vaH sutAso harayanta pUrNAH kratve dakSAya harSayanta pItAH ||
tryudAyaM devahitaM yathA va stomo vAjA RbhukSaNo dade vaH |
juhve manuSvad uparAsu vikSu yuSme sacA bRhaddiveSu somam ||
pIvoashvAH shucadrathA hi bhUtAyaHshiprA vAjinaH suniSkAH |
indrasya sUno shavaso napAto 'nu vash cety agriyam madAya ||
Rbhum RbhukSaNo rayiM vAje vAjintamaM yujam |
indrasvantaM havAmahe sadAsAtamam ashvinam ||
sed Rbhavo yam avatha yUyam indrash ca martyam |
sa dhIbhir astu sanitA medhasAtA so arvatA ||
vi no vAjA RbhukSaNaH pathash citana yaSTave |
asmabhyaM sUraya stutA vishvA AshAs tarISaNi ||
taM no vAjA RbhukSaNa indra nAsatyA rayim |
sam ashvaM carSaNibhya A puru shasta maghattaye ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License