Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 38
Previous - Next

Click here to hide the links to concordance

HYMN 38


uto hi vAM dAtrA santi pUrvA yA pUrubhyas trasadasyur nitoshe |
kSetrAsAM dadathur urvarAsAM ghanaM dasyubhyo abhibhUtim ugram ||
uta vAjinam puruniSSidhvAnaM dadhikrAm u dadathur vishvakRSTim |
RjipyaM shyenam pruSitapsum AshuM carkRtyam aryo nRpatiM na shUram ||
yaM sIm anu pravateva dravantaM vishvaH pUrur madati harSamANaH |
paDbhir gRdhyantam medhayuM na shUraM rathaturaM vAtam iva dhrajantam ||
yaH smArundhAno gadhyA samatsu sanutarash carati goSu gachan |
AvirRjIko vidathA nicikyat tiro aratim pary Apa AyoH ||
uta smainaM vastramathiM na tAyum anu kroshanti kSitayo bhareSu |
nIcAyamAnaM jasuriM na shyenaM shravash cAchA pashumac ca yUtham ||
uta smAsu prathamaH sariSyan ni veveti shreNibhI rathAnAm |
srajaM kRNvAno janyo na shubhvA reNuM rerihat kiraNaM dadashvAn ||
uta sya vAjI sahurir RtAvA shushrUSamANas tanvA samarye |
turaM yatISu turayann Rjipyo 'dhi bhruvoH kirate reNum Rñjan ||
uta smAsya tanyator iva dyor RghAyato abhiyujo bhayante |
yadA sahasram abhi SIm ayodhId durvartuH smA bhavati bhIma Rñjan ||
uta smAsya panayanti janA jUtiM kRSTipro abhibhUtim AshoH |
utainam AhuH samithe viyantaH parA dadhikrA asarat sahasraiH ||
A dadhikrAH shavasA pañca kRSTIH sUrya iva jyotiSApas tatAna |
sahasrasAH shatasA vAjy arvA pRNaktu madhvA sam imA vacAMsi ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License