Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 42
Previous - Next

Click here to hide the links to concordance

HYMN 42


mama dvitA rASTraM kSatriyasya vishvAyor vishve amRtA yathA naH |
kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH ||
ahaM rAjA varuNo mahyaM tAny asuryANi prathamA dhArayanta |
kratuM sacante varuNasya devA rAjAmi kRSTer upamasya vavreH ||
aham indro varuNas te mahitvorvI gabhIre rajasI sumeke |
tvaSTeva vishvA bhuvanAni vidvAn sam airayaM rodasI dhArayaM ca ||
aham apo apinvam ukSamANA dhArayaM divaM sadana Rtasya |
Rtena putro aditer RtAvota tridhAtu prathayad vi bhUma ||
mAM naraH svashvA vAjayanto mAM vRtAH samaraNe havante |
kRNomy Ajim maghavAham indra iyarmi reNum abhibhUtyojAH ||
ahaM tA vishvA cakaraM nakir mA daivyaM saho varate apratItam |
yan mA somAso mamadan yad ukthobhe bhayete rajasI apAre ||
viduS te vishvA bhuvanAni tasya tA pra bravISi varuNAya vedhaH |
tvaM vRtrANi shRNviSe jaghanvAn tvaM vRtAM ariNA indra sindhUn ||
asmAkam atra pitaras ta Asan sapta RSayo daurgahe badhyamAne |
ta Ayajanta trasadasyum asyA indraM na vRtraturam ardhadevam ||
purukutsAnI hi vAm adAshad dhavyebhir indrAvaruNA namobhiH |
athA rAjAnaM trasadasyum asyA vRtrahaNaM dadathur ardhadevam ||
rAyA vayaM sasavAMso madema havyena devA yavasena gAvaH |
tAM dhenum indrAvaruNA yuvaM no vishvAhA dhattam anapasphurantIm ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License