Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 50
Previous - Next

Click here to hide the links to concordance

HYMN 50


yas tastambha sahasA vi jmo antAn bRhaspatis triSadhastho raveNa |
tam pratnAsa RSayo dIdhyAnAH puro viprA dadhire mandrajihvam ||
dhunetayaH supraketam madanto bRhaspate abhi ye nas tatasre |
pRSantaM sRpram adabdham Urvam bRhaspate rakSatAd asya yonim ||
bRhaspate yA paramA parAvad ata A ta RtaspRsho ni SeduH |
tubhyaM khAtA avatA adridugdhA madhva shcotanty abhito virapsham ||
bRhaspatiH prathamaM jAyamAno maho jyotiSaH parame vyoman |
saptAsyas tuvijAto raveNa vi saptarashmir adhamat tamAMsi ||
sa suSTubhA sa RkvatA gaNena valaM ruroja phaligaM raveNa |
bRhaspatir usriyA havyasUdaH kanikradad vAvashatIr ud Ajat ||
evA pitre vishvadevAya vRSNe yajñair vidhema namasA havirbhiH |
bRhaspate suprajA vIravanto vayaM syAma patayo rayINAm ||
sa id rAjA pratijanyAni vishvA shuSmeNa tasthAv abhi vIryäNa |
bRhaspatiM yaH subhRtam bibharti valgUyati vandate pUrvabhAjam ||
sa it kSeti sudhita okasi sve tasmA iLA pinvate vishvadAnIm |
tasmai vishaH svayam evA namante yasmin brahmA rAjani pUrva eti ||
apratIto jayati saM dhanAni pratijanyAny uta yA sajanyA |
avasyave yo varivaH kRNoti brahmaNe rAjA tam avanti devAH ||
indrash ca somam pibatam bRhaspate 'smin yajñe mandasAnA vRSaNvasU |
A vAM vishantv indavaH svAbhuvo 'sme rayiM sarvavIraM ni yachatam ||
bRhaspata indra vardhataM naH sacA sA vAM sumatir bhUtv asme |
aviSTaM dhiyo jigRtam puraMdhIr jajastam aryo vanuSAm arAtIH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License