Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 51
Previous - Next

Click here to hide the links to concordance

HYMN 51


idam u tyat purutamam purastAj jyotis tamaso vayunAvad asthAt |
nUnaM divo duhitaro vibhAtIr gAtuM kRNavann uSaso janAya ||
asthur u citrA uSasaH purastAn mitA iva svaravo 'dhvareSu |
vy U vrajasya tamaso dvArochantIr avrañ chucayaH pAvakAH ||
uchantIr adya citayanta bhojAn rAdhodeyAyoSaso maghonIH |
acitre antaH paNayaH sasantv abudhyamAnAs tamaso vimadhye ||
kuvit sa devIH sanayo navo vA yAmo babhUyAd uSaso vo adya |
yenA navagve aN^gire dashagve saptAsye revatI revad USa ||
yUyaM hi devIr Rtayugbhir ashvaiH pariprayAtha bhuvanAni sadyaH |
prabodhayantIr uSasaH sasantaM dvipAc catuSpAc carathAya jIvam ||
kva svid AsAM katamA purANI yayA vidhAnA vidadhur RbhUNAm |
shubhaM yac chubhrA uSasash caranti na vi jñAyante sadRshIr ajuryAH ||
tA ghA tA bhadrA uSasaH purAsur abhiSTidyumnA RtajAtasatyAH |
yAsv IjAnaH shashamAna ukthai stuvañ chaMsan draviNaM sadya Apa ||
tA A caranti samanA purastAt samAnataH samanA paprathAnAH |
Rtasya devIH sadaso budhAnA gavAM na sargA uSaso jarante ||
tA in nv eva samanA samAnIr amItavarNA uSasash caranti |
gUhantIr abhvam asitaM rushadbhiH shukrAs tanUbhiH shucayo rucAnAH ||
rayiM divo duhitaro vibhAtIH prajAvantaM yachatAsmAsu devIH |
syonAd A vaH pratibudhyamAnAH suvIryasya patayaH syAma ||
tad vo divo duhitaro vibhAtIr upa bruva uSaso yajñaketuH |
vayaM syAma yashaso janeSu tad dyaush ca dhattAm pRthivI ca devI ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License