Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 53
Previous - Next

Click here to hide the links to concordance

HYMN 53


tad devasya savitur vAryam mahad vRNImahe asurasya pracetasaH |
chardir yena dAshuSe yachati tmanA tan no mahAM ud ayAn devo aktubhiH ||
divo dhartA bhuvanasya prajApatiH pishaN^gaM drApim prati muñcate kaviH |
vicakSaNaH prathayann ApRNann urv ajIjanat savitA sumnam ukthyam ||
AprA rajAMsi divyAni pArthivA shlokaM devaH kRNute svAya dharmaNe |
pra bAhU asrAk savitA savImani niveshayan prasuvann aktubhir jagat ||
adAbhyo bhuvanAni pracAkashad vratAni devaH savitAbhi rakSate |
prAsrAg bAhU bhuvanasya prajAbhyo dhRtavrato maho ajmasya rAjati ||
trir antarikSaM savitA mahitvanA trI rajAMsi paribhus trINi rocanA |
tisro divaH pRthivIs tisra invati tribhir vratair abhi no rakSati tmanA ||
bRhatsumnaH prasavItA niveshano jagata sthAtur ubhayasya yo vashI |
sa no devaH savitA sharma yachatv asme kSayAya trivarUtham aMhasaH ||
Agan deva Rtubhir vardhatu kSayaM dadhAtu naH savitA suprajAm iSam |
sa naH kSapAbhir ahabhish ca jinvatu prajAvantaM rayim asme sam invatu ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License