Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 54
Previous - Next

Click here to hide the links to concordance

HYMN 54


abhUd devaH savitA vandyo nu na idAnIm ahna upavAcyo nRbhiH |
vi yo ratnA bhajati mAnavebhyaH shreSThaM no atra draviNaM yathA dadhat ||
devebhyo hi prathamaM yajñiyebhyo 'mRtatvaM suvasi bhAgam uttamam |
Ad id dAmAnaM savitar vy ærNuSe 'nUcInA jIvitA mAnuSebhyaH ||
acittI yac cakRmA daivye jane dInair dakSaiH prabhUtI pUruSatvatA |
deveSu ca savitar mAnuSeSu ca tvaM no atra suvatAd anAgasaH ||
na pramiye savitur daivyasya tad yathA vishvam bhuvanaM dhArayiSyati |
yat pRthivyA varimann A svaN^gurir varSman divaH suvati satyam asya tat ||
indrajyeSThAn bRhadbhyaH parvatebhyaH kSayAM ebhyaH suvasi pastyAvataH |
yathA-yathA patayanto viyemira evaiva tasthuH savitaH savAya te ||
ye te trir ahan savitaH savAso dive-dive saubhagam Asuvanti |
indro dyAvApRthivI sindhur adbhir Adityair no aditiH sharma yaMsat ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License