Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 56
Previous - Next

Click here to hide the links to concordance

HYMN 56


mahI dyAvApRthivI iha jyeSThe rucA bhavatAM shucayadbhir arkaiH |
yat sIM variSThe bRhatI viminvan ruvad dhokSA paprathAnebhir evaiH ||
devI devebhir yajate yajatrair aminatI tasthatur ukSamANe |
RtAvarI adruhA devaputre yajñasya netrI shucayadbhir arkaiH ||
sa it svapA bhuvaneSv Asa ya ime dyAvApRthivI jajAna |
urvI gabhIre rajasI sumeke avaMshe dhIraH shacyA sam airat ||
nU rodasI bRhadbhir no varUthaiH patnIvadbhir iSayantI sajoSAH |
urUcI vishve yajate ni pAtaM dhiyA syAma rathyaH sadAsAH ||
pra vAm mahi dyavI abhy upastutim bharAmahe |
shucI upa prashastaye ||
punAne tanvA mithaH svena dakSeNa rAjathaH |
UhyAthe sanAd Rtam ||
mahI mitrasya sAdhathas tarantI pipratI Rtam |
pari yajñaM ni SedathuH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License