Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 4
    • HYMN 58
Previous - Next

Click here to hide the links to concordance

HYMN 58


samudrAd Urmir madhumAM ud Arad upAMshunA sam amRtatvam AnaT |
ghRtasya nAma guhyaM yad asti jihvA devAnAm amRtasya nAbhiH ||
vayaM nAma pra bravAmA ghRtasyAsmin yajñe dhArayAmA namobhiH |
upa brahmA shRNavac chasyamAnaM catuHshRN^go 'vamId gaura etat ||
catvAri shRN^gA trayo asya pAdA dve shIrSe sapta hastAso asya |
tridhA baddho vRSabho roravIti maho devo martyAM A vivesha ||
tridhA hitam paNibhir guhyamAnaM gavi devAso ghRtam anv avindan |
indra ekaM sUrya ekaM jajAna venAd ekaM svadhayA niS TatakSuH ||
etA arSanti hRdyAt samudrAc chatavrajA ripuNA nAvacakSe |
ghRtasya dhArA abhi cAkashImi hiraNyayo vetaso madhya AsAm ||
samyak sravanti sarito na dhenA antar hRdA manasA pUyamAnAH |
ete arSanty Urmayo ghRtasya mRgA iva kSipaNor ISamANAH ||
sindhor iva prAdhvane shUghanAso vAtapramiyaH patayanti yahvAH |
ghRtasya dhArA aruSo na vAjI kASThA bhindann UrmibhiH pinvamAnaH ||
abhi pravanta samaneva yoSAH kalyANyaH smayamAnAso agnim |
ghRtasya dhArAH samidho nasanta tA juSANo haryati jAtavedAH ||
kanyA iva vahatum etavA u añjy añjAnA abhi cAkashImi |
yatra somaH sUyate yatra yajño ghRtasya dhArA abhi tat pavante ||
abhy arSata suSTutiM gavyam Ajim asmAsu bhadrA draviNAni dhatta |
imaM yajñaM nayata devatA no ghRtasya dhArA madhumat pavante ||
dhAman te vishvam bhuvanam adhi shritam antaH samudre hRdy antar AyuSi |
apAm anIke samithe ya AbhRtas tam ashyAma madhumantaM ta Urmim ||

 

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License