Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 3
Previous - Next

Click here to hide the links to concordance

HYMN 3


tvam agne varuNo jAyase yat tvam mitro bhavasi yat samiddhaH |
tve vishve sahasas putra devAs tvam indro dAshuSe martyAya ||
tvam aryamA bhavasi yat kanInAM nAma svadhAvan guhyam bibharSi |
añjanti mitraM sudhitaM na gobhir yad dampatI samanasA kRNoSi ||
tava shriye maruto marjayanta rudra yat te janima cAru citram |
padaM yad viSNor upamaM nidhAyi tena pAsi guhyaM nAma gonAm ||
tava shriyA sudRsho deva devAH purU dadhAnA amRtaM sapanta |
hotAram agnim manuSo ni Sedur dashasyanta ushijaH shaMsam AyoH ||
na tvad dhotA pUrvo agne yajIyAn na kAvyaiH paro asti svadhAvaH |
vishash ca yasyA atithir bhavAsi sa yajñena vanavad deva martAn ||
vayam agne vanuyAma tvotA vasUyavo haviSA budhyamAnAH |
vayaM samarye vidatheSv ahnAM vayaM rAyA sahasas putra martAn ||
yo na Ago abhy eno bharAty adhId agham aghashaMse dadhAta |
jahI cikitvo abhishastim etAm agne yo no marcayati dvayena ||
tvAm asyA vyuSi deva pUrve dUtaM kRNvAnA ayajanta havyaiH |
saMsthe yad agna Iyase rayINAM devo martair vasubhir idhyamAnaH ||
ava spRdhi pitaraM yodhi vidvAn putro yas te sahasaH sUna Uhe |
kadA cikitvo abhi cakSase no 'gne kadAM Rtacid yAtayAse ||
bhUri nAma vandamAno dadhAti pitA vaso yadi taj joSayAse |
kuvid devasya sahasA cakAnaH sumnam agnir vanate vAvRdhAnaH ||
tvam aN^ga jaritAraM yaviSTha vishvAny agne duritAti parSi |
stenA adRshran ripavo janAso 'jñAtaketA vRjinA abhUvan ||
ime yAmAsas tvadrig abhUvan vasave vA tad id Ago avAci |
nAhAyam agnir abhishastaye no na rISate vAvRdhAnaH parA dAt ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License