Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 4
Previous - Next

Click here to hide the links to concordance

HYMN 4


tvAm agne vasupatiM vasUnAm abhi pra mande adhvareSu rAjan |
tvayA vAjaM vAjayanto jayemAbhi SyAma pRtsutIr martyAnAm ||
havyavAL agnir ajaraH pitA no vibhur vibhAvA sudRshIko asme |
sugArhapatyAH sam iSo didIhy asmadryak sam mimIhi shravAMsi ||
vishAM kaviM vishpatim mAnuSINAM shucim pAvakaM ghRtapRSTham agnim |
ni hotAraM vishvavidaM dadhidhve sa deveSu vanate vAryANi ||
juSasvAgna iLayA sajoSA yatamAno rashmibhiH sUryasya |
juSasva naH samidhaM jAtaveda A ca devAn haviradyAya vakSi ||
juSTo damUnA atithir duroNa imaM no yajñam upa yAhi vidvAn |
vishvA agne abhiyujo vihatyA shatrUyatAm A bharA bhojanAni ||
vadhena dasyum pra hi cAtayasva vayaH kRNvAnas tanve svAyai |
piparSi yat sahasas putra devAnt so agne pAhi nRtama vAje asmAn ||
vayaM te agna ukthair vidhema vayaM havyaiH pAvaka bhadrashoce |
asme rayiM vishvavAraM sam invAsme vishvAni draviNAni dhehi ||
asmAkam agne adhvaraM juSasva sahasaH sUno triSadhastha havyam |
vayaM deveSu sukRtaH syAma sharmaNA nas trivarUthena pAhi ||
vishvAni no durgahA jAtavedaH sindhuM na nAvA duritAti parSi |
agne atrivan namasA gRNAno 'smAkam bodhy avitA tanUnAm ||
yas tvA hRdA kIriNA manyamAno 'martyam martyo johavImi |
jAtavedo yasho asmAsu dhehi prajAbhir agne amRtatvam ashyAm ||
yasmai tvaM sukRte jAtaveda ulokam agne kRNavaH syonam |
ashvinaM sa putRNaM vIravantaM gomantaM rayiM nashate svasti ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License