Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 5
Previous - Next

Click here to hide the links to concordance

HYMN 5


susamiddhAya shociSe ghRtaM tIvraM juhotana |
agnaye jAtavedase ||
narAshaMsaH suSUdatImaM yajñam adAbhyaH |
kavir hi madhuhastyaH ||
ILito agna A vahendraM citram iha priyam |
sukhai rathebhir Utaye ||
UrNamradA vi prathasvAbhy arkA anUSata |
bhavA naH shubhra sAtaye ||
devIr dvAro vi shrayadhvaM suprAyaNA na Utaye |
pra-pra yajñam pRNItana ||
supratIke vayovRdhA yahvI Rtasya mAtarA |
doSAm uSAsam Imahe ||
vAtasya patmann ILitA daivyA hotArA manuSaH |
imaM no yajñam A gatam ||
iLA sarasvatI mahI tisro devIr mayobhuvaH |
barhiH sIdantv asridhaH ||
shivas tvaSTar ihA gahi vibhuH poSa uta tmanA |
yajñe-yajñe na ud ava ||
yatra vettha vanaspate devAnAM guhyA nAmAni |
tatra havyAni gAmaya ||
svAhAgnaye varuNAya svAhendrAya marudbhyaH svAhA devebhyo haviH |

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License