Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 6
Previous - Next

Click here to hide the links to concordance

HYMN 6


agniM tam manye yo vasur astaM yaM yanti dhenavaH |
astam arvanta Ashavo 'staM nityAso vAjina iSaM stotRbhya A bhara ||
so agnir yo vasur gRNe saM yam Ayanti dhenavaH |
sam arvanto raghudruvaH saM sujAtAsaH sUraya iSaM stotRbhya A bhara ||
agnir hi vAjinaM vishe dadAti vishvacarSaNiH |
agnI rAye svAbhuvaM sa prIto yAti vAryam iSaM stotRbhya A bhara ||
A te agna idhImahi dyumantaM devAjaram |
yad dha syA te panIyasI samid dIdayati dyavISaM stotRbhya A bhara ||
A te agna RcA haviH shukrasya shociSas pate |
sushcandra dasma vishpate havyavAT tubhyaM hUyata iSaM stotRbhya A bhara ||
pro tye agnayo 'gniSu vishvam puSyanti vAryam |
te hinvire ta invire ta iSaNyanty AnuSag iSaM stotRbhya A bhara ||
tava tye agne arcayo mahi vrAdhanta vAjinaH |
ye patvabhiH shaphAnAM vrajA bhuranta gonAm iSaM stotRbhya A bhara ||
navA no agna A bhara stotRbhyaH sukSitIr iSaH |
te syAma ya AnRcus tvAdUtAso dame-dama iSaM stotRbhya A bhara ||
ubhe sushcandra sarpiSo darvI shrINISa Asani |
uto na ut pupUryA uktheSu shavasas pata iSaM stotRbhya A bhara ||
evAM agnim ajuryamur gIrbhir yajñebhir AnuSak |
dadhad asme suvIryam uta tyad Ashvashvyam iSaM stotRbhya A bhara ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License