Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 9
Previous - Next

Click here to hide the links to concordance

HYMN 9


tvAm agne haviSmanto devam martAsa ILate |
manye tvA jAtavedasaM sa havyA vakSy AnuSak ||
agnir hotA dAsvataH kSayasya vRktabarhiSaH |
saM yajñAsash caranti yaM saM vAjAsaH shravasyavaH ||
uta sma yaM shishuM yathA navaM janiSTAraNI |
dhartAram mAnuSINAM vishAm agniM svadhvaram ||
uta sma durgRbhIyase putro na hvAryANAm |
purU yo dagdhAsi vanAgne pashur na yavase ||
adha sma yasyArcayaH samyak saMyanti dhUminaH |
yad Im aha trito divy upa dhmAteva dhamati shishIte dhmAtarI yathA ||
tavAham agna Utibhir mitrasya ca prashastibhiH |
dveSoyuto na duritA turyAma martyAnAm ||
taM no agne abhI naro rayiM sahasva A bhara |
sa kSepayat sa poSayad bhuvad vAjasya sAtaya utaidhi pRtsu no vRdhe ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License