Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 11
Previous - Next

Click here to hide the links to concordance

HYMN 11


janasya gopA ajaniSTa jAgRvir agniH sudakSaH suvitAya navyase |
ghRtapratIko bRhatA divispRshA dyumad vi bhAti bharatebhyaH shuciH ||
yajñasya ketum prathamam purohitam agniM naras triSadhasthe sam Idhire |
indreNa devaiH sarathaM sa barhiSi sIdan ni hotA yajathAya sukratuH ||
asammRSTo jAyase mAtroH shucir mandraH kavir ud atiSTho vivasvataH |
ghRtena tvAvardhayann agna Ahuta dhUmas te ketur abhavad divi shritaH ||
agnir no yajñam upa vetu sAdhuyAgniM naro vi bharante gRhe-gRhe |
agnir dUto abhavad dhavyavAhano 'gniM vRNAnA vRNate kavikratum ||
tubhyedam agne madhumattamaM vacas tubhyam manISA iyam astu shaM hRde |
tvAM giraH sindhum ivAvanIr mahIr A pRNanti shavasA vardhayanti ca ||
tvAm agne aN^giraso guhA hitam anv avindañ chishriyANaM vane vane |
sa jAyase mathyamAnaH saho mahat tvAm AhuH sahasas putram aN^giraH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License