Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 12
Previous - Next

Click here to hide the links to concordance

HYMN 12


prAgnaye bRhate yajñiyAya Rtasya vRSNe asurAya manma |
ghRtaM na yajña AsyQ supUtaM giram bhare vRSabhAya pratIcIm ||
RtaM cikitva Rtam ic cikiddhy Rtasya dhArA anu tRndhi pUrvIH |
nAhaM yAtuM sahasA na dvayena RtaM sapAmy aruSasya vRSNaH ||
kayA no agna Rtayann Rtena bhuvo navedA ucathasya navyaH |
vedA me deva RtupA RtUnAM nAham patiM sanitur asya rAyaH ||
ke te agne ripave bandhanAsaH ke pAyavaH saniSanta dyumantaH |
ke dhAsim agne anRtasya pAnti ka Asato vacasaH santi gopAH ||
sakhAyas te viSuNA agna ete shivAsaH santo ashivA abhUvan |
adhUrSata svayam ete vacobhir RjUyate vRjinAni bruvantaH ||
yas te agne namasA yajñam ITTa RtaM sa pAty aruSasya vRSNaH |
tasya kSayaH pRthur A sAdhur etu prasarsrANasya nahuSasya sheSaH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License