Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 25
Previous - Next

Click here to hide the links to concordance

HYMN 25


achA vo agnim avase devaM gAsi sa no vasuH |
rAsat putra RSUNAm RtAvA parSati dviSaH ||
sa hi satyo yam pUrve cid devAsash cid yam Idhire |
hotAram mandrajihvam it sudItibhir vibhAvasum ||
sa no dhItI variSThayA shreSThayA ca sumatyA |
agne rAyo didIhi naH suvRktibhir vareNya ||
agnir deveSu rAjaty agnir marteSv Avishan |
agnir no havyavAhano 'gniM dhIbhiH saparyata ||
agnis tuvishravastamaM tuvibrahmANam uttamam |
atUrtaM shrAvayatpatim putraM dadAti dAshuSe ||
agnir dadAti satpatiM sAsAha yo yudhA nRbhiH |
agnir atyaM raghuSyadaM jetAram aparAjitam ||
yad vAhiSThaM tad agnaye bRhad arca vibhAvaso |
mahiSIva tvad rayis tvad vAjA ud Irate ||
tava dyumanto arcayo grAvevocyate bRhat |
uto te tanyatur yathA svAno arta tmanA divaH ||
evAM agniM vasUyavaH sahasAnaM vavandima |
sa no vishvA ati dviSaH parSan nAveva sukratuH ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License