Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 29
Previous - Next

Click here to hide the links to concordance

HYMN 29


try aryamA manuSo devatAtA trI rocanA divyA dhArayanta |
arcanti tvA marutaH pUtadakSAs tvam eSAm RSir indrAsi dhIraH ||
anu yad Im maruto mandasAnam Arcann indram papivAMsaM sutasya |
Adatta vajram abhi yad ahiM hann apo yahvIr asRjat sartavA u ||
uta brahmANo maruto me asyendraH somasya suSutasya peyAH |
tad dhi havyam manuSe gA avindad ahann ahim papivAM indro asya ||
Ad rodasI vitaraM vi SkabhAyat saMvivyAnash cid bhiyase mRgaM kaH |
jigartim indro apajargurANaH prati shvasantam ava dAnavaM han ||
adha kratvA maghavan tubhyaM devA anu vishve adaduH somapeyam |
yat sUryasya haritaH patantIH puraH satIr uparA etashe kaH ||
nava yad asya navatiM ca bhogAn sAkaM vajreNa maghavA vivRshcat |
arcantIndram marutaH sadhasthe traiSTubhena vacasA bAdhata dyAm ||
sakhA sakhye apacat tUyam agnir asya kratvA mahiSA trI shatAni |
trI sAkam indro manuSaH sarAMsi sutam pibad vRtrahatyAya somam ||
trI yac chatA mahiSANAm agho mAs trI sarAMsi maghavA somyApAH |
kAraM na vishve ahvanta devA bharam indrAya yad ahiM jaghAna ||
ushanA yat sahasyair ayAtaM gRham indra jUjuvAnebhir ashvaiH |
vanvAno atra sarathaM yayAtha kutsena devair avanor ha shuSNam ||
prAnyac cakram avRhaH sUryasya kutsAyAnyad varivo yAtave 'kaH |
anAso dasyUMr amRNo vadhena ni duryoNa AvRNaN^ mRdhravAcaH ||
stomAsas tvA gaurivIter avardhann arandhayo vaidathinAya piprum |
A tvAm RjishvA sakhyAya cakre pacan paktIr apibaH somam asya ||
navagvAsaH sutasomAsa indraM dashagvAso abhy arcanty arkaiH |
gavyaM cid Urvam apidhAnavantaM taM cin naraH shashamAnA apa vran ||
katho nu te pari carANi vidvAn vIryR maghavan yA cakartha |
yA co nu navyA kRNavaH shaviSTha pred u tA te vidatheSu bravAma ||
etA vishvA cakRvAM indra bhUry aparIto januSA vIryeNa |
yA cin nu vajrin kRNavo dadhRSvAn na te vartA taviSyA asti tasyAH ||
indra brahma kriyamANA juSasva yA te shaviSTha navyA akarma |
vastreva bhadrA sukRtA vasUyU rathaM na dhIraH svapA atakSam ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License