Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 31
Previous - Next

Click here to hide the links to concordance

HYMN 31


indro rathAya pravataM kRNoti yam adhyasthAn maghavA vAjayantam |
yUtheva pashvo vy unoti gopA aRiSTo yAti prathamaH siSAsan ||
A pra drava harivo mA vi venaH pishaN^garAte abhi naH sacasva |
nahi tvad indra vasyo anyad asty amenAMsh cij janivatash cakartha ||
ud yat sahaH sahasa AjaniSTa dediSTa indra indriyANi vishvA |
prAcodayat sudughA vavre antar vi jyotiSA saMvavRtvat tamo 'vaH ||
anavas te ratham ashvAya takSan tvaSTA vajram puruhUta dyumantam |
brahmANa indram mahayanto arkair avardhayann ahaye hantavA u ||
vRSNe yat te vRSaNo arkam arcAn indra grAvANo aditiH sajoSAH |
anashvAso ye pavayo 'rathA indreSitA abhy avartanta dasyUn ||
pra te pUrvANi karaNAni vocam pra nUtanA maghavan yA cakartha |
shaktIvo yad vibharA rodasI ubhe jayann apo manave dAnucitrAH ||
tad in nu te karaNaM dasma viprAhiM yad ghnann ojo atrAmimIthAH |
shuSNasya cit pari mAyA agRbhNAH prapitvaM yann apa dasyUMr asedhaH ||
tvam apo yadave turvashAyAramayaH sudughAH pAra indra |
ugram ayAtam avaho ha kutsaM saM ha yad vAm ushanAranta devAH ||
indrAkutsA vahamAnA rathenA vAm atyA api karNe vahantu |
niH SIm adbhyo dhamatho niH SadhasthAn maghono hRdo varathas tamAMsi ||
vAtasya yuktAn suyujash cid ashvAn kavish cid eSo ajagann avasyuH |
vishve te atra marutaH sakhAya indra brahmANi taviSIm avardhan ||
sUrash cid ratham paritakmyAyAm pUrvaM karad uparaM jUjuvAMsam |
bharac cakram etashaH saM riNAti puro dadhat saniSyati kratuM naH ||
AyaM janA abhicakSe jagAmendraH sakhAyaM sutasomam ichan |
vadan grAvAva vedim bhriyAte yasya jIram adhvaryavash caranti ||
ye cAkananta cAkananta nU te martA amRta mo te aMha Aran |
vAvandhi yajyUMr uta teSu dhehy ojo janeSu yeSu te syAma ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License