Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 32
Previous - Next

Click here to hide the links to concordance

HYMN 32


adardar utsam asRjo vi khAni tvam arNavAn badbadhAnAM aramNAH |
mahAntam indra parvataM vi yad vaH sRjo vi dhArA ava dAnavaM han ||
tvam utsAM Rtubhir badbadhAnAM araMha UdhaH parvatasya vajrin |
ahiM cid ugra prayutaM shayAnaM jaghanvAM indra taviSIm adhatthAH ||
tyasya cin mahato nir mRgasya vadhar jaghAna taviSIbhir indraH |
ya eka id apratir manyamAna Ad asmAd anyo ajaniSTa tavyAn ||
tyaM cid eSAM svadhayA madantam miho napAtaM suvRdhaM tamogAm |
vRSaprabharmA dAnavasya bhAmaM vajreNa vajrI ni jaghAna shuSNam ||
tyaM cid asya kratubhir niSattam amarmaNo vidad id asya marma |
yad IM sukSatra prabhRtA madasya yuyutsantaM tamasi harmye dhAH ||
tyaM cid itthA katpayaM shayAnam asUrye tamasi vAvRdhAnam |
taM cin mandAno vRSabhaH sutasyoccair indro apagUryA jaghAna ||
ud yad indro mahate dAnavAya vadhar yamiSTa saho apratItam |
yad IM vajrasya prabhRtau dadAbha vishvasya jantor adhamaM cakAra ||
tyaM cid arNam madhupaM shayAnam asinvaM vavram mahy Adad ugraH |
apAdam atram mahatA vadhena ni duryoNa AvRNaN^ mRdhravAcam ||
ko asya shuSmaM taviSIM varAta eko dhanA bharate apratItaH |
ime cid asya jrayaso nu devI indrasyaujaso bhiyasA jihAte ||
ny asmai devI svadhitir jihIta indrAya gAtur ushatIva yeme |
saM yad ojo yuvate vishvam Abhir anu svadhAvne kSitayo namanta ||
ekaM nu tvA satpatim pAñcajanyaM jAtaM shRNomi yashasaM janeSu |
tam me jagRbhra Ashaso naviSThaM doSA vastor havamAnAsa indram ||
evA hi tvAm RtuthA yAtayantam maghA viprebhyo dadataM shRNomi |
kiM te brahmANo gRhate sakhAyo ye tvAyA nidadhuH kAmam indra ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License