Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 33
Previous - Next

Click here to hide the links to concordance

HYMN 33


mahi mahe tavase dIdhye nR^In indrAyetthA tavase atavyAn |
yo asmai sumatiM vAjasAtau stuto jane samaryash ciketa ||
sa tvaM na indra dhiyasAno arkair harINAM vRSan yoktram ashreH |
yA itthA maghavann anu joSaM vakSo abhi prAryaH sakSi janAn ||
na te ta indrAbhy asmad RSvAyuktAso abrahmatA yad asan |
tiSThA ratham adhi taM vajrahastA rashmiM deva yamase svashvaH ||
purU yat ta indra santy ukthA gave cakarthorvarAsu yudhyan |
tatakSe sUryAya cid okasi sve vRSA samatsu dAsasya nAma cit ||
vayaM te ta indra ye ca naraH shardho jajñAnA yAtAsh ca rathAH |
AsmAñ jagamyAd ahishuSma satvA bhago na havyaH prabhRtheSu cAruH ||
papRkSeNyam indra tve hy ojo nRmNAni ca nRtamAno amartaH |
sa na enIM vasavAno rayiM dAH prArya stuSe tuvimaghasya dAnam ||
evA na indrotibhir ava pAhi gRNataH shUra kArUn |
uta tvacaM dadato vAjasAtau piprIhi madhvaH suSutasya cAroH ||
uta tye mA paurukutsyasya sUres trasadasyor hiraNino rarANAH |
vahantu mA dasha shyetAso asya gairikSitasya kratubhir nu sashce ||
uta tye mA mArutAshvasya shoNAH kratvAmaghAso vidathasya rAtau |
sahasrA me cyavatAno dadAna AnUkam aryo vapuSe nArcat ||
uta tye mA dhvanyasya juSTA lakSmaNyasya suruco yatAnAH |
mahnA rAyaH saMvaraNasya RSer vrajaM na gAvaH prayatA api gman ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License