Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 35
Previous - Next

Click here to hide the links to concordance

HYMN 35


yas te sAdhiSTho 'vasa indra kratuS Tam A bhara |
asmabhyaM carSaNIsahaM sasniM vAjeSu duSTaram ||
yad indra te catasro yac chUra santi tisraH |
yad vA pañca kSitInAm avas tat su na A bhara ||
A te 'vo vareNyaM vRSantamasya hUmahe |
vRSajUtir hi jajñiSa AbhUbhir indra turvaNiH ||
vRSA hy asi rAdhase jajñiSe vRSNi te shavaH |
svakSatraM te dhRSan manaH satrAham indra pauMsyam ||
tvaM tam indra martyam amitrayantam adrivaH |
sarvarathA shatakrato ni yAhi shavasas pate ||
tvAm id vRtrahantama janAso vRktabarhiSaH |
ugram pUrvISu pUrvyaM havante vAjasAtaye ||
asmAkam indra duSTaram puroyAvAnam AjiSu |
sayAvAnaM dhane-dhane vAjayantam avA ratham ||
asmAkam indrehi no ratham avA puraMdhyA |
vayaM shaviSTha vAryaM divi shravo dadhImahi divi stomam manAmahe ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License