Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Rig Veda (Sanskrit)

IntraText CT - Text

  • Book 5
    • HYMN 40
Previous - Next

Click here to hide the links to concordance

HYMN 40


A yAhy adribhiH sutaM somaM somapate piba |
vRSann indra vRSabhir vRtrahantama ||
vRSA grAvA vRSA mado vRSA somo ayaM sutaH |
vRSann indra vRSabhir vRtrahantama ||
vRSA tvA vRSaNaM huve vajriñ citrAbhir UtibhiH |
vRSann indra vRSabhir vRtrahantama ||
RjISI vajrI vRSabhas turASAT chuSmI rAjA vRtrahA somapAvA |
yuktvA haribhyAm upa yAsad arvAN^ mAdhyaMdine savane matsad indraH ||
yat tvA sUrya svarbhAnus tamasAvidhyad AsuraH |
akSetravid yathA mugdho bhuvanAny adIdhayuH ||
svarbhAnor adha yad indra mAyA avo divo vartamAnA avAhan |
gULhaM sUryaM tamasApavratena turIyeNa brahmaNAvindad atriH ||
mA mAm imaM tava santam atra irasyA drugdho bhiyasA ni gArIt |
tvam mitro asi satyarAdhAs tau mehAvataM varuNash ca rAjA ||
grAvNo brahmA yuyujAnaH saparyan kIriNA devAn namasopashikSan |
atriH sUryasya divi cakSur AdhAt svarbhAnor apa mAyA aghukSat ||
yaM vai sUryaM svarbhAnus tamasAvidhyad AsuraH |
atrayas tam anv avindan nahy anye ashaknuvan ||

 




Previous - Next

Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library

Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License